रामरक्षा स्तोत्र

अस्य श्रीरामरक्षा स्तोत्र मन्त्रस्य बुधकौशिक ऋषिः।श्री सीतारामचंद्रो देवता । अनुष्टुप्‌छंदः। सीता शक्तिः।श्रीमान हनुमान्‌कीलकम्‌। श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ।अथ ध्यानम्‌:ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌। वामांकारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालंकार दीप्तं दधतमुरुजटामंडलं रामचंद्रम ।चरितं रघुनाथस्य शतकोटिप्रविस्तरम्‌ ।एकैकमक्षरं पुंसां महापातकनाशनम्‌॥१॥ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्‌।जानकीलक्ष्मणोपेतं जटामुकुटमंडितम्‌ ॥२॥सासितूणधनुर्बाणपाणिं नक्तंचरांतकम्‌।स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्‌ ॥३॥रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्‌।शिरो मे राघवः पातु भालं दशरथात्मजः […]

रामरक्षा स्तोत्र Read More »